Declension table of ?vārṣaparvaṇī

Deva

FeminineSingularDualPlural
Nominativevārṣaparvaṇī vārṣaparvaṇyau vārṣaparvaṇyaḥ
Vocativevārṣaparvaṇi vārṣaparvaṇyau vārṣaparvaṇyaḥ
Accusativevārṣaparvaṇīm vārṣaparvaṇyau vārṣaparvaṇīḥ
Instrumentalvārṣaparvaṇyā vārṣaparvaṇībhyām vārṣaparvaṇībhiḥ
Dativevārṣaparvaṇyai vārṣaparvaṇībhyām vārṣaparvaṇībhyaḥ
Ablativevārṣaparvaṇyāḥ vārṣaparvaṇībhyām vārṣaparvaṇībhyaḥ
Genitivevārṣaparvaṇyāḥ vārṣaparvaṇyoḥ vārṣaparvaṇīnām
Locativevārṣaparvaṇyām vārṣaparvaṇyoḥ vārṣaparvaṇīṣu

Compound vārṣaparvaṇi - vārṣaparvaṇī -

Adverb -vārṣaparvaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria