Declension table of ?vārṣaparvaṇa

Deva

NeuterSingularDualPlural
Nominativevārṣaparvaṇam vārṣaparvaṇe vārṣaparvaṇāni
Vocativevārṣaparvaṇa vārṣaparvaṇe vārṣaparvaṇāni
Accusativevārṣaparvaṇam vārṣaparvaṇe vārṣaparvaṇāni
Instrumentalvārṣaparvaṇena vārṣaparvaṇābhyām vārṣaparvaṇaiḥ
Dativevārṣaparvaṇāya vārṣaparvaṇābhyām vārṣaparvaṇebhyaḥ
Ablativevārṣaparvaṇāt vārṣaparvaṇābhyām vārṣaparvaṇebhyaḥ
Genitivevārṣaparvaṇasya vārṣaparvaṇayoḥ vārṣaparvaṇānām
Locativevārṣaparvaṇe vārṣaparvaṇayoḥ vārṣaparvaṇeṣu

Compound vārṣaparvaṇa -

Adverb -vārṣaparvaṇam -vārṣaparvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria