Declension table of ?vārṣaparvaṇa

Deva

MasculineSingularDualPlural
Nominativevārṣaparvaṇaḥ vārṣaparvaṇau vārṣaparvaṇāḥ
Vocativevārṣaparvaṇa vārṣaparvaṇau vārṣaparvaṇāḥ
Accusativevārṣaparvaṇam vārṣaparvaṇau vārṣaparvaṇān
Instrumentalvārṣaparvaṇena vārṣaparvaṇābhyām vārṣaparvaṇaiḥ vārṣaparvaṇebhiḥ
Dativevārṣaparvaṇāya vārṣaparvaṇābhyām vārṣaparvaṇebhyaḥ
Ablativevārṣaparvaṇāt vārṣaparvaṇābhyām vārṣaparvaṇebhyaḥ
Genitivevārṣaparvaṇasya vārṣaparvaṇayoḥ vārṣaparvaṇānām
Locativevārṣaparvaṇe vārṣaparvaṇayoḥ vārṣaparvaṇeṣu

Compound vārṣaparvaṇa -

Adverb -vārṣaparvaṇam -vārṣaparvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria