Declension table of ?vārṣali

Deva

MasculineSingularDualPlural
Nominativevārṣaliḥ vārṣalī vārṣalayaḥ
Vocativevārṣale vārṣalī vārṣalayaḥ
Accusativevārṣalim vārṣalī vārṣalīn
Instrumentalvārṣalinā vārṣalibhyām vārṣalibhiḥ
Dativevārṣalaye vārṣalibhyām vārṣalibhyaḥ
Ablativevārṣaleḥ vārṣalibhyām vārṣalibhyaḥ
Genitivevārṣaleḥ vārṣalyoḥ vārṣalīnām
Locativevārṣalau vārṣalyoḥ vārṣaliṣu

Compound vārṣali -

Adverb -vārṣali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria