Declension table of ?vārṣagaṇīputra

Deva

MasculineSingularDualPlural
Nominativevārṣagaṇīputraḥ vārṣagaṇīputrau vārṣagaṇīputrāḥ
Vocativevārṣagaṇīputra vārṣagaṇīputrau vārṣagaṇīputrāḥ
Accusativevārṣagaṇīputram vārṣagaṇīputrau vārṣagaṇīputrān
Instrumentalvārṣagaṇīputreṇa vārṣagaṇīputrābhyām vārṣagaṇīputraiḥ vārṣagaṇīputrebhiḥ
Dativevārṣagaṇīputrāya vārṣagaṇīputrābhyām vārṣagaṇīputrebhyaḥ
Ablativevārṣagaṇīputrāt vārṣagaṇīputrābhyām vārṣagaṇīputrebhyaḥ
Genitivevārṣagaṇīputrasya vārṣagaṇīputrayoḥ vārṣagaṇīputrāṇām
Locativevārṣagaṇīputre vārṣagaṇīputrayoḥ vārṣagaṇīputreṣu

Compound vārṣagaṇīputra -

Adverb -vārṣagaṇīputram -vārṣagaṇīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria