Declension table of ?vārṣagaṇa

Deva

MasculineSingularDualPlural
Nominativevārṣagaṇaḥ vārṣagaṇau vārṣagaṇāḥ
Vocativevārṣagaṇa vārṣagaṇau vārṣagaṇāḥ
Accusativevārṣagaṇam vārṣagaṇau vārṣagaṇān
Instrumentalvārṣagaṇena vārṣagaṇābhyām vārṣagaṇaiḥ vārṣagaṇebhiḥ
Dativevārṣagaṇāya vārṣagaṇābhyām vārṣagaṇebhyaḥ
Ablativevārṣagaṇāt vārṣagaṇābhyām vārṣagaṇebhyaḥ
Genitivevārṣagaṇasya vārṣagaṇayoḥ vārṣagaṇānām
Locativevārṣagaṇe vārṣagaṇayoḥ vārṣagaṇeṣu

Compound vārṣagaṇa -

Adverb -vārṣagaṇam -vārṣagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria