Declension table of ?vārṣadaṃśā

Deva

FeminineSingularDualPlural
Nominativevārṣadaṃśā vārṣadaṃśe vārṣadaṃśāḥ
Vocativevārṣadaṃśe vārṣadaṃśe vārṣadaṃśāḥ
Accusativevārṣadaṃśām vārṣadaṃśe vārṣadaṃśāḥ
Instrumentalvārṣadaṃśayā vārṣadaṃśābhyām vārṣadaṃśābhiḥ
Dativevārṣadaṃśāyai vārṣadaṃśābhyām vārṣadaṃśābhyaḥ
Ablativevārṣadaṃśāyāḥ vārṣadaṃśābhyām vārṣadaṃśābhyaḥ
Genitivevārṣadaṃśāyāḥ vārṣadaṃśayoḥ vārṣadaṃśānām
Locativevārṣadaṃśāyām vārṣadaṃśayoḥ vārṣadaṃśāsu

Adverb -vārṣadaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria