Declension table of ?vārṣadaṃśa

Deva

NeuterSingularDualPlural
Nominativevārṣadaṃśam vārṣadaṃśe vārṣadaṃśāni
Vocativevārṣadaṃśa vārṣadaṃśe vārṣadaṃśāni
Accusativevārṣadaṃśam vārṣadaṃśe vārṣadaṃśāni
Instrumentalvārṣadaṃśena vārṣadaṃśābhyām vārṣadaṃśaiḥ
Dativevārṣadaṃśāya vārṣadaṃśābhyām vārṣadaṃśebhyaḥ
Ablativevārṣadaṃśāt vārṣadaṃśābhyām vārṣadaṃśebhyaḥ
Genitivevārṣadaṃśasya vārṣadaṃśayoḥ vārṣadaṃśānām
Locativevārṣadaṃśe vārṣadaṃśayoḥ vārṣadaṃśeṣu

Compound vārṣadaṃśa -

Adverb -vārṣadaṃśam -vārṣadaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria