Declension table of ?vārṣadaṃśa

Deva

MasculineSingularDualPlural
Nominativevārṣadaṃśaḥ vārṣadaṃśau vārṣadaṃśāḥ
Vocativevārṣadaṃśa vārṣadaṃśau vārṣadaṃśāḥ
Accusativevārṣadaṃśam vārṣadaṃśau vārṣadaṃśān
Instrumentalvārṣadaṃśena vārṣadaṃśābhyām vārṣadaṃśaiḥ vārṣadaṃśebhiḥ
Dativevārṣadaṃśāya vārṣadaṃśābhyām vārṣadaṃśebhyaḥ
Ablativevārṣadaṃśāt vārṣadaṃśābhyām vārṣadaṃśebhyaḥ
Genitivevārṣadaṃśasya vārṣadaṃśayoḥ vārṣadaṃśānām
Locativevārṣadaṃśe vārṣadaṃśayoḥ vārṣadaṃśeṣu

Compound vārṣadaṃśa -

Adverb -vārṣadaṃśam -vārṣadaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria