Declension table of ?vārṣada

Deva

MasculineSingularDualPlural
Nominativevārṣadaḥ vārṣadau vārṣadāḥ
Vocativevārṣada vārṣadau vārṣadāḥ
Accusativevārṣadam vārṣadau vārṣadān
Instrumentalvārṣadena vārṣadābhyām vārṣadaiḥ vārṣadebhiḥ
Dativevārṣadāya vārṣadābhyām vārṣadebhyaḥ
Ablativevārṣadāt vārṣadābhyām vārṣadebhyaḥ
Genitivevārṣadasya vārṣadayoḥ vārṣadānām
Locativevārṣade vārṣadayoḥ vārṣadeṣu

Compound vārṣada -

Adverb -vārṣadam -vārṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria