Declension table of ?vārṣabhāṇavī

Deva

FeminineSingularDualPlural
Nominativevārṣabhāṇavī vārṣabhāṇavyau vārṣabhāṇavyaḥ
Vocativevārṣabhāṇavi vārṣabhāṇavyau vārṣabhāṇavyaḥ
Accusativevārṣabhāṇavīm vārṣabhāṇavyau vārṣabhāṇavīḥ
Instrumentalvārṣabhāṇavyā vārṣabhāṇavībhyām vārṣabhāṇavībhiḥ
Dativevārṣabhāṇavyai vārṣabhāṇavībhyām vārṣabhāṇavībhyaḥ
Ablativevārṣabhāṇavyāḥ vārṣabhāṇavībhyām vārṣabhāṇavībhyaḥ
Genitivevārṣabhāṇavyāḥ vārṣabhāṇavyoḥ vārṣabhāṇavīnām
Locativevārṣabhāṇavyām vārṣabhāṇavyoḥ vārṣabhāṇavīṣu

Compound vārṣabhāṇavi - vārṣabhāṇavī -

Adverb -vārṣabhāṇavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria