Declension table of ?vārṣabha

Deva

MasculineSingularDualPlural
Nominativevārṣabhaḥ vārṣabhau vārṣabhāḥ
Vocativevārṣabha vārṣabhau vārṣabhāḥ
Accusativevārṣabham vārṣabhau vārṣabhān
Instrumentalvārṣabheṇa vārṣabhābhyām vārṣabhaiḥ vārṣabhebhiḥ
Dativevārṣabhāya vārṣabhābhyām vārṣabhebhyaḥ
Ablativevārṣabhāt vārṣabhābhyām vārṣabhebhyaḥ
Genitivevārṣabhasya vārṣabhayoḥ vārṣabhāṇām
Locativevārṣabhe vārṣabhayoḥ vārṣabheṣu

Compound vārṣabha -

Adverb -vārṣabham -vārṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria