Declension table of ?vārṣāyaṇi

Deva

MasculineSingularDualPlural
Nominativevārṣāyaṇiḥ vārṣāyaṇī vārṣāyaṇayaḥ
Vocativevārṣāyaṇe vārṣāyaṇī vārṣāyaṇayaḥ
Accusativevārṣāyaṇim vārṣāyaṇī vārṣāyaṇīn
Instrumentalvārṣāyaṇinā vārṣāyaṇibhyām vārṣāyaṇibhiḥ
Dativevārṣāyaṇaye vārṣāyaṇibhyām vārṣāyaṇibhyaḥ
Ablativevārṣāyaṇeḥ vārṣāyaṇibhyām vārṣāyaṇibhyaḥ
Genitivevārṣāyaṇeḥ vārṣāyaṇyoḥ vārṣāyaṇīnām
Locativevārṣāyaṇau vārṣāyaṇyoḥ vārṣāyaṇiṣu

Compound vārṣāyaṇi -

Adverb -vārṣāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria