Declension table of ?vārṣākapa

Deva

NeuterSingularDualPlural
Nominativevārṣākapam vārṣākape vārṣākapāṇi
Vocativevārṣākapa vārṣākape vārṣākapāṇi
Accusativevārṣākapam vārṣākape vārṣākapāṇi
Instrumentalvārṣākapeṇa vārṣākapābhyām vārṣākapaiḥ
Dativevārṣākapāya vārṣākapābhyām vārṣākapebhyaḥ
Ablativevārṣākapāt vārṣākapābhyām vārṣākapebhyaḥ
Genitivevārṣākapasya vārṣākapayoḥ vārṣākapāṇām
Locativevārṣākape vārṣākapayoḥ vārṣākapeṣu

Compound vārṣākapa -

Adverb -vārṣākapam -vārṣākapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria