Declension table of ?vārṣākapa

Deva

MasculineSingularDualPlural
Nominativevārṣākapaḥ vārṣākapau vārṣākapāḥ
Vocativevārṣākapa vārṣākapau vārṣākapāḥ
Accusativevārṣākapam vārṣākapau vārṣākapān
Instrumentalvārṣākapeṇa vārṣākapābhyām vārṣākapaiḥ vārṣākapebhiḥ
Dativevārṣākapāya vārṣākapābhyām vārṣākapebhyaḥ
Ablativevārṣākapāt vārṣākapābhyām vārṣākapebhyaḥ
Genitivevārṣākapasya vārṣākapayoḥ vārṣākapāṇām
Locativevārṣākape vārṣākapayoḥ vārṣākapeṣu

Compound vārṣākapa -

Adverb -vārṣākapam -vārṣākapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria