Declension table of ?vārṣāharādya

Deva

NeuterSingularDualPlural
Nominativevārṣāharādyam vārṣāharādye vārṣāharādyāni
Vocativevārṣāharādya vārṣāharādye vārṣāharādyāni
Accusativevārṣāharādyam vārṣāharādye vārṣāharādyāni
Instrumentalvārṣāharādyena vārṣāharādyābhyām vārṣāharādyaiḥ
Dativevārṣāharādyāya vārṣāharādyābhyām vārṣāharādyebhyaḥ
Ablativevārṣāharādyāt vārṣāharādyābhyām vārṣāharādyebhyaḥ
Genitivevārṣāharādyasya vārṣāharādyayoḥ vārṣāharādyānām
Locativevārṣāharādye vārṣāharādyayoḥ vārṣāharādyeṣu

Compound vārṣāharādya -

Adverb -vārṣāharādyam -vārṣāharādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria