Declension table of ?vārṣāhara

Deva

NeuterSingularDualPlural
Nominativevārṣāharam vārṣāhare vārṣāharāṇi
Vocativevārṣāhara vārṣāhare vārṣāharāṇi
Accusativevārṣāharam vārṣāhare vārṣāharāṇi
Instrumentalvārṣāhareṇa vārṣāharābhyām vārṣāharaiḥ
Dativevārṣāharāya vārṣāharābhyām vārṣāharebhyaḥ
Ablativevārṣāharāt vārṣāharābhyām vārṣāharebhyaḥ
Genitivevārṣāharasya vārṣāharayoḥ vārṣāharāṇām
Locativevārṣāhare vārṣāharayoḥ vārṣāhareṣu

Compound vārṣāhara -

Adverb -vārṣāharam -vārṣāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria