Declension table of ?vārṣāgira

Deva

MasculineSingularDualPlural
Nominativevārṣāgiraḥ vārṣāgirau vārṣāgirāḥ
Vocativevārṣāgira vārṣāgirau vārṣāgirāḥ
Accusativevārṣāgiram vārṣāgirau vārṣāgirān
Instrumentalvārṣāgireṇa vārṣāgirābhyām vārṣāgiraiḥ vārṣāgirebhiḥ
Dativevārṣāgirāya vārṣāgirābhyām vārṣāgirebhyaḥ
Ablativevārṣāgirāt vārṣāgirābhyām vārṣāgirebhyaḥ
Genitivevārṣāgirasya vārṣāgirayoḥ vārṣāgirāṇām
Locativevārṣāgire vārṣāgirayoḥ vārṣāgireṣu

Compound vārṣāgira -

Adverb -vārṣāgiram -vārṣāgirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria