Declension table of ?vārṣṭihavya

Deva

MasculineSingularDualPlural
Nominativevārṣṭihavyaḥ vārṣṭihavyau vārṣṭihavyāḥ
Vocativevārṣṭihavya vārṣṭihavyau vārṣṭihavyāḥ
Accusativevārṣṭihavyam vārṣṭihavyau vārṣṭihavyān
Instrumentalvārṣṭihavyena vārṣṭihavyābhyām vārṣṭihavyaiḥ vārṣṭihavyebhiḥ
Dativevārṣṭihavyāya vārṣṭihavyābhyām vārṣṭihavyebhyaḥ
Ablativevārṣṭihavyāt vārṣṭihavyābhyām vārṣṭihavyebhyaḥ
Genitivevārṣṭihavyasya vārṣṭihavyayoḥ vārṣṭihavyānām
Locativevārṣṭihavye vārṣṭihavyayoḥ vārṣṭihavyeṣu

Compound vārṣṭihavya -

Adverb -vārṣṭihavyam -vārṣṭihavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria