Declension table of ?vārṣṇivṛddha

Deva

MasculineSingularDualPlural
Nominativevārṣṇivṛddhaḥ vārṣṇivṛddhau vārṣṇivṛddhāḥ
Vocativevārṣṇivṛddha vārṣṇivṛddhau vārṣṇivṛddhāḥ
Accusativevārṣṇivṛddham vārṣṇivṛddhau vārṣṇivṛddhān
Instrumentalvārṣṇivṛddhena vārṣṇivṛddhābhyām vārṣṇivṛddhaiḥ vārṣṇivṛddhebhiḥ
Dativevārṣṇivṛddhāya vārṣṇivṛddhābhyām vārṣṇivṛddhebhyaḥ
Ablativevārṣṇivṛddhāt vārṣṇivṛddhābhyām vārṣṇivṛddhebhyaḥ
Genitivevārṣṇivṛddhasya vārṣṇivṛddhayoḥ vārṣṇivṛddhānām
Locativevārṣṇivṛddhe vārṣṇivṛddhayoḥ vārṣṇivṛddheṣu

Compound vārṣṇivṛddha -

Adverb -vārṣṇivṛddham -vārṣṇivṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria