Declension table of ?vārṣṇeyī

Deva

FeminineSingularDualPlural
Nominativevārṣṇeyī vārṣṇeyyau vārṣṇeyyaḥ
Vocativevārṣṇeyi vārṣṇeyyau vārṣṇeyyaḥ
Accusativevārṣṇeyīm vārṣṇeyyau vārṣṇeyīḥ
Instrumentalvārṣṇeyyā vārṣṇeyībhyām vārṣṇeyībhiḥ
Dativevārṣṇeyyai vārṣṇeyībhyām vārṣṇeyībhyaḥ
Ablativevārṣṇeyyāḥ vārṣṇeyībhyām vārṣṇeyībhyaḥ
Genitivevārṣṇeyyāḥ vārṣṇeyyoḥ vārṣṇeyīnām
Locativevārṣṇeyyām vārṣṇeyyoḥ vārṣṇeyīṣu

Compound vārṣṇeyi - vārṣṇeyī -

Adverb -vārṣṇeyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria