Declension table of ?vārṣṇeyasahitā

Deva

FeminineSingularDualPlural
Nominativevārṣṇeyasahitā vārṣṇeyasahite vārṣṇeyasahitāḥ
Vocativevārṣṇeyasahite vārṣṇeyasahite vārṣṇeyasahitāḥ
Accusativevārṣṇeyasahitām vārṣṇeyasahite vārṣṇeyasahitāḥ
Instrumentalvārṣṇeyasahitayā vārṣṇeyasahitābhyām vārṣṇeyasahitābhiḥ
Dativevārṣṇeyasahitāyai vārṣṇeyasahitābhyām vārṣṇeyasahitābhyaḥ
Ablativevārṣṇeyasahitāyāḥ vārṣṇeyasahitābhyām vārṣṇeyasahitābhyaḥ
Genitivevārṣṇeyasahitāyāḥ vārṣṇeyasahitayoḥ vārṣṇeyasahitānām
Locativevārṣṇeyasahitāyām vārṣṇeyasahitayoḥ vārṣṇeyasahitāsu

Adverb -vārṣṇeyasahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria