Declension table of ?vārṣṇeyasahita

Deva

MasculineSingularDualPlural
Nominativevārṣṇeyasahitaḥ vārṣṇeyasahitau vārṣṇeyasahitāḥ
Vocativevārṣṇeyasahita vārṣṇeyasahitau vārṣṇeyasahitāḥ
Accusativevārṣṇeyasahitam vārṣṇeyasahitau vārṣṇeyasahitān
Instrumentalvārṣṇeyasahitena vārṣṇeyasahitābhyām vārṣṇeyasahitaiḥ vārṣṇeyasahitebhiḥ
Dativevārṣṇeyasahitāya vārṣṇeyasahitābhyām vārṣṇeyasahitebhyaḥ
Ablativevārṣṇeyasahitāt vārṣṇeyasahitābhyām vārṣṇeyasahitebhyaḥ
Genitivevārṣṇeyasahitasya vārṣṇeyasahitayoḥ vārṣṇeyasahitānām
Locativevārṣṇeyasahite vārṣṇeyasahitayoḥ vārṣṇeyasahiteṣu

Compound vārṣṇeyasahita -

Adverb -vārṣṇeyasahitam -vārṣṇeyasahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria