Declension table of ?vārṣṇeyasārathi

Deva

NeuterSingularDualPlural
Nominativevārṣṇeyasārathi vārṣṇeyasārathinī vārṣṇeyasārathīni
Vocativevārṣṇeyasārathi vārṣṇeyasārathinī vārṣṇeyasārathīni
Accusativevārṣṇeyasārathi vārṣṇeyasārathinī vārṣṇeyasārathīni
Instrumentalvārṣṇeyasārathinā vārṣṇeyasārathibhyām vārṣṇeyasārathibhiḥ
Dativevārṣṇeyasārathine vārṣṇeyasārathibhyām vārṣṇeyasārathibhyaḥ
Ablativevārṣṇeyasārathinaḥ vārṣṇeyasārathibhyām vārṣṇeyasārathibhyaḥ
Genitivevārṣṇeyasārathinaḥ vārṣṇeyasārathinoḥ vārṣṇeyasārathīnām
Locativevārṣṇeyasārathini vārṣṇeyasārathinoḥ vārṣṇeyasārathiṣu

Compound vārṣṇeyasārathi -

Adverb -vārṣṇeyasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria