Declension table of ?vārṣṇeyasārathi

Deva

MasculineSingularDualPlural
Nominativevārṣṇeyasārathiḥ vārṣṇeyasārathī vārṣṇeyasārathayaḥ
Vocativevārṣṇeyasārathe vārṣṇeyasārathī vārṣṇeyasārathayaḥ
Accusativevārṣṇeyasārathim vārṣṇeyasārathī vārṣṇeyasārathīn
Instrumentalvārṣṇeyasārathinā vārṣṇeyasārathibhyām vārṣṇeyasārathibhiḥ
Dativevārṣṇeyasārathaye vārṣṇeyasārathibhyām vārṣṇeyasārathibhyaḥ
Ablativevārṣṇeyasāratheḥ vārṣṇeyasārathibhyām vārṣṇeyasārathibhyaḥ
Genitivevārṣṇeyasāratheḥ vārṣṇeyasārathyoḥ vārṣṇeyasārathīnām
Locativevārṣṇeyasārathau vārṣṇeyasārathyoḥ vārṣṇeyasārathiṣu

Compound vārṣṇeyasārathi -

Adverb -vārṣṇeyasārathi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria