Declension table of ?vārṣṇeyā

Deva

FeminineSingularDualPlural
Nominativevārṣṇeyā vārṣṇeye vārṣṇeyāḥ
Vocativevārṣṇeye vārṣṇeye vārṣṇeyāḥ
Accusativevārṣṇeyām vārṣṇeye vārṣṇeyāḥ
Instrumentalvārṣṇeyayā vārṣṇeyābhyām vārṣṇeyābhiḥ
Dativevārṣṇeyāyai vārṣṇeyābhyām vārṣṇeyābhyaḥ
Ablativevārṣṇeyāyāḥ vārṣṇeyābhyām vārṣṇeyābhyaḥ
Genitivevārṣṇeyāyāḥ vārṣṇeyayoḥ vārṣṇeyānām
Locativevārṣṇeyāyām vārṣṇeyayoḥ vārṣṇeyāsu

Adverb -vārṣṇeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria