Declension table of vārṣṇeya

Deva

NeuterSingularDualPlural
Nominativevārṣṇeyam vārṣṇeye vārṣṇeyāni
Vocativevārṣṇeya vārṣṇeye vārṣṇeyāni
Accusativevārṣṇeyam vārṣṇeye vārṣṇeyāni
Instrumentalvārṣṇeyena vārṣṇeyābhyām vārṣṇeyaiḥ
Dativevārṣṇeyāya vārṣṇeyābhyām vārṣṇeyebhyaḥ
Ablativevārṣṇeyāt vārṣṇeyābhyām vārṣṇeyebhyaḥ
Genitivevārṣṇeyasya vārṣṇeyayoḥ vārṣṇeyānām
Locativevārṣṇeye vārṣṇeyayoḥ vārṣṇeyeṣu

Compound vārṣṇeya -

Adverb -vārṣṇeyam -vārṣṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria