Declension table of vārṣṇeya

Deva

MasculineSingularDualPlural
Nominativevārṣṇeyaḥ vārṣṇeyau vārṣṇeyāḥ
Vocativevārṣṇeya vārṣṇeyau vārṣṇeyāḥ
Accusativevārṣṇeyam vārṣṇeyau vārṣṇeyān
Instrumentalvārṣṇeyena vārṣṇeyābhyām vārṣṇeyaiḥ vārṣṇeyebhiḥ
Dativevārṣṇeyāya vārṣṇeyābhyām vārṣṇeyebhyaḥ
Ablativevārṣṇeyāt vārṣṇeyābhyām vārṣṇeyebhyaḥ
Genitivevārṣṇeyasya vārṣṇeyayoḥ vārṣṇeyānām
Locativevārṣṇeye vārṣṇeyayoḥ vārṣṇeyeṣu

Compound vārṣṇeya -

Adverb -vārṣṇeyam -vārṣṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria