Declension table of vārṇika

Deva

MasculineSingularDualPlural
Nominativevārṇikaḥ vārṇikau vārṇikāḥ
Vocativevārṇika vārṇikau vārṇikāḥ
Accusativevārṇikam vārṇikau vārṇikān
Instrumentalvārṇikena vārṇikābhyām vārṇikaiḥ vārṇikebhiḥ
Dativevārṇikāya vārṇikābhyām vārṇikebhyaḥ
Ablativevārṇikāt vārṇikābhyām vārṇikebhyaḥ
Genitivevārṇikasya vārṇikayoḥ vārṇikānām
Locativevārṇike vārṇikayoḥ vārṇikeṣu

Compound vārṇika -

Adverb -vārṇikam -vārṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria