Declension table of ?vārṇavakā

Deva

FeminineSingularDualPlural
Nominativevārṇavakā vārṇavake vārṇavakāḥ
Vocativevārṇavake vārṇavake vārṇavakāḥ
Accusativevārṇavakām vārṇavake vārṇavakāḥ
Instrumentalvārṇavakayā vārṇavakābhyām vārṇavakābhiḥ
Dativevārṇavakāyai vārṇavakābhyām vārṇavakābhyaḥ
Ablativevārṇavakāyāḥ vārṇavakābhyām vārṇavakābhyaḥ
Genitivevārṇavakāyāḥ vārṇavakayoḥ vārṇavakānām
Locativevārṇavakāyām vārṇavakayoḥ vārṇavakāsu

Adverb -vārṇavakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria