Declension table of ?vārṇava

Deva

NeuterSingularDualPlural
Nominativevārṇavam vārṇave vārṇavāni
Vocativevārṇava vārṇave vārṇavāni
Accusativevārṇavam vārṇave vārṇavāni
Instrumentalvārṇavena vārṇavābhyām vārṇavaiḥ
Dativevārṇavāya vārṇavābhyām vārṇavebhyaḥ
Ablativevārṇavāt vārṇavābhyām vārṇavebhyaḥ
Genitivevārṇavasya vārṇavayoḥ vārṇavānām
Locativevārṇave vārṇavayoḥ vārṇaveṣu

Compound vārṇava -

Adverb -vārṇavam -vārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria