Declension table of ?vārṇakya

Deva

MasculineSingularDualPlural
Nominativevārṇakyaḥ vārṇakyau vārṇakyāḥ
Vocativevārṇakya vārṇakyau vārṇakyāḥ
Accusativevārṇakyam vārṇakyau vārṇakyān
Instrumentalvārṇakyena vārṇakyābhyām vārṇakyaiḥ vārṇakyebhiḥ
Dativevārṇakyāya vārṇakyābhyām vārṇakyebhyaḥ
Ablativevārṇakyāt vārṇakyābhyām vārṇakyebhyaḥ
Genitivevārṇakyasya vārṇakyayoḥ vārṇakyānām
Locativevārṇakye vārṇakyayoḥ vārṇakyeṣu

Compound vārṇakya -

Adverb -vārṇakyam -vārṇakyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria