Declension table of ?vārṇakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārṇakā | vārṇake | vārṇakāḥ |
Vocative | vārṇake | vārṇake | vārṇakāḥ |
Accusative | vārṇakām | vārṇake | vārṇakāḥ |
Instrumental | vārṇakayā | vārṇakābhyām | vārṇakābhiḥ |
Dative | vārṇakāyai | vārṇakābhyām | vārṇakābhyaḥ |
Ablative | vārṇakāyāḥ | vārṇakābhyām | vārṇakābhyaḥ |
Genitive | vārṇakāyāḥ | vārṇakayoḥ | vārṇakānām |
Locative | vārṇakāyām | vārṇakayoḥ | vārṇakāsu |