Declension table of ?vārṇaka

Deva

MasculineSingularDualPlural
Nominativevārṇakaḥ vārṇakau vārṇakāḥ
Vocativevārṇaka vārṇakau vārṇakāḥ
Accusativevārṇakam vārṇakau vārṇakān
Instrumentalvārṇakena vārṇakābhyām vārṇakaiḥ vārṇakebhiḥ
Dativevārṇakāya vārṇakābhyām vārṇakebhyaḥ
Ablativevārṇakāt vārṇakābhyām vārṇakebhyaḥ
Genitivevārṇakasya vārṇakayoḥ vārṇakānām
Locativevārṇake vārṇakayoḥ vārṇakeṣu

Compound vārṇaka -

Adverb -vārṇakam -vārṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria