Declension table of ?vārṇa

Deva

NeuterSingularDualPlural
Nominativevārṇam vārṇe vārṇāni
Vocativevārṇa vārṇe vārṇāni
Accusativevārṇam vārṇe vārṇāni
Instrumentalvārṇena vārṇābhyām vārṇaiḥ
Dativevārṇāya vārṇābhyām vārṇebhyaḥ
Ablativevārṇāt vārṇābhyām vārṇebhyaḥ
Genitivevārṇasya vārṇayoḥ vārṇānām
Locativevārṇe vārṇayoḥ vārṇeṣu

Compound vārṇa -

Adverb -vārṇam -vārṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria