Declension table of ?vāpya

Deva

NeuterSingularDualPlural
Nominativevāpyam vāpye vāpyāni
Vocativevāpya vāpye vāpyāni
Accusativevāpyam vāpye vāpyāni
Instrumentalvāpyena vāpyābhyām vāpyaiḥ
Dativevāpyāya vāpyābhyām vāpyebhyaḥ
Ablativevāpyāt vāpyābhyām vāpyebhyaḥ
Genitivevāpyasya vāpyayoḥ vāpyānām
Locativevāpye vāpyayoḥ vāpyeṣu

Compound vāpya -

Adverb -vāpyam -vāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria