Declension table of ?vāpya

Deva

MasculineSingularDualPlural
Nominativevāpyaḥ vāpyau vāpyāḥ
Vocativevāpya vāpyau vāpyāḥ
Accusativevāpyam vāpyau vāpyān
Instrumentalvāpyena vāpyābhyām vāpyaiḥ vāpyebhiḥ
Dativevāpyāya vāpyābhyām vāpyebhyaḥ
Ablativevāpyāt vāpyābhyām vāpyebhyaḥ
Genitivevāpyasya vāpyayoḥ vāpyānām
Locativevāpye vāpyayoḥ vāpyeṣu

Compound vāpya -

Adverb -vāpyam -vāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria