Declension table of ?vāpuṣa

Deva

MasculineSingularDualPlural
Nominativevāpuṣaḥ vāpuṣau vāpuṣāḥ
Vocativevāpuṣa vāpuṣau vāpuṣāḥ
Accusativevāpuṣam vāpuṣau vāpuṣān
Instrumentalvāpuṣeṇa vāpuṣābhyām vāpuṣaiḥ vāpuṣebhiḥ
Dativevāpuṣāya vāpuṣābhyām vāpuṣebhyaḥ
Ablativevāpuṣāt vāpuṣābhyām vāpuṣebhyaḥ
Genitivevāpuṣasya vāpuṣayoḥ vāpuṣāṇām
Locativevāpuṣe vāpuṣayoḥ vāpuṣeṣu

Compound vāpuṣa -

Adverb -vāpuṣam -vāpuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria