Declension table of ?vāpitā

Deva

FeminineSingularDualPlural
Nominativevāpitā vāpite vāpitāḥ
Vocativevāpite vāpite vāpitāḥ
Accusativevāpitām vāpite vāpitāḥ
Instrumentalvāpitayā vāpitābhyām vāpitābhiḥ
Dativevāpitāyai vāpitābhyām vāpitābhyaḥ
Ablativevāpitāyāḥ vāpitābhyām vāpitābhyaḥ
Genitivevāpitāyāḥ vāpitayoḥ vāpitānām
Locativevāpitāyām vāpitayoḥ vāpitāsu

Adverb -vāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria