Declension table of ?vāpita

Deva

NeuterSingularDualPlural
Nominativevāpitam vāpite vāpitāni
Vocativevāpita vāpite vāpitāni
Accusativevāpitam vāpite vāpitāni
Instrumentalvāpitena vāpitābhyām vāpitaiḥ
Dativevāpitāya vāpitābhyām vāpitebhyaḥ
Ablativevāpitāt vāpitābhyām vāpitebhyaḥ
Genitivevāpitasya vāpitayoḥ vāpitānām
Locativevāpite vāpitayoḥ vāpiteṣu

Compound vāpita -

Adverb -vāpitam -vāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria