Declension table of ?vāpikā

Deva

FeminineSingularDualPlural
Nominativevāpikā vāpike vāpikāḥ
Vocativevāpike vāpike vāpikāḥ
Accusativevāpikām vāpike vāpikāḥ
Instrumentalvāpikayā vāpikābhyām vāpikābhiḥ
Dativevāpikāyai vāpikābhyām vāpikābhyaḥ
Ablativevāpikāyāḥ vāpikābhyām vāpikābhyaḥ
Genitivevāpikāyāḥ vāpikayoḥ vāpikānām
Locativevāpikāyām vāpikayoḥ vāpikāsu

Adverb -vāpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria