Declension table of ?vāpīvistīrṇa

Deva

NeuterSingularDualPlural
Nominativevāpīvistīrṇam vāpīvistīrṇe vāpīvistīrṇāni
Vocativevāpīvistīrṇa vāpīvistīrṇe vāpīvistīrṇāni
Accusativevāpīvistīrṇam vāpīvistīrṇe vāpīvistīrṇāni
Instrumentalvāpīvistīrṇena vāpīvistīrṇābhyām vāpīvistīrṇaiḥ
Dativevāpīvistīrṇāya vāpīvistīrṇābhyām vāpīvistīrṇebhyaḥ
Ablativevāpīvistīrṇāt vāpīvistīrṇābhyām vāpīvistīrṇebhyaḥ
Genitivevāpīvistīrṇasya vāpīvistīrṇayoḥ vāpīvistīrṇānām
Locativevāpīvistīrṇe vāpīvistīrṇayoḥ vāpīvistīrṇeṣu

Compound vāpīvistīrṇa -

Adverb -vāpīvistīrṇam -vāpīvistīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria