Declension table of ?vāpīkā

Deva

FeminineSingularDualPlural
Nominativevāpīkā vāpīke vāpīkāḥ
Vocativevāpīke vāpīke vāpīkāḥ
Accusativevāpīkām vāpīke vāpīkāḥ
Instrumentalvāpīkayā vāpīkābhyām vāpīkābhiḥ
Dativevāpīkāyai vāpīkābhyām vāpīkābhyaḥ
Ablativevāpīkāyāḥ vāpīkābhyām vāpīkābhyaḥ
Genitivevāpīkāyāḥ vāpīkayoḥ vāpīkānām
Locativevāpīkāyām vāpīkayoḥ vāpīkāsu

Adverb -vāpīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria