Declension table of ?vāpīka

Deva

MasculineSingularDualPlural
Nominativevāpīkaḥ vāpīkau vāpīkāḥ
Vocativevāpīka vāpīkau vāpīkāḥ
Accusativevāpīkam vāpīkau vāpīkān
Instrumentalvāpīkena vāpīkābhyām vāpīkaiḥ vāpīkebhiḥ
Dativevāpīkāya vāpīkābhyām vāpīkebhyaḥ
Ablativevāpīkāt vāpīkābhyām vāpīkebhyaḥ
Genitivevāpīkasya vāpīkayoḥ vāpīkānām
Locativevāpīke vāpīkayoḥ vāpīkeṣu

Compound vāpīka -

Adverb -vāpīkam -vāpīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria