Declension table of vāpī

Deva

FeminineSingularDualPlural
Nominativevāpī vāpyau vāpyaḥ
Vocativevāpi vāpyau vāpyaḥ
Accusativevāpīm vāpyau vāpīḥ
Instrumentalvāpyā vāpībhyām vāpībhiḥ
Dativevāpyai vāpībhyām vāpībhyaḥ
Ablativevāpyāḥ vāpībhyām vāpībhyaḥ
Genitivevāpyāḥ vāpyoḥ vāpīnām
Locativevāpyām vāpyoḥ vāpīṣu

Compound vāpi - vāpī -

Adverb -vāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria