Declension table of vāpadaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāpadaṇḍaḥ | vāpadaṇḍau | vāpadaṇḍāḥ |
Vocative | vāpadaṇḍa | vāpadaṇḍau | vāpadaṇḍāḥ |
Accusative | vāpadaṇḍam | vāpadaṇḍau | vāpadaṇḍān |
Instrumental | vāpadaṇḍena | vāpadaṇḍābhyām | vāpadaṇḍaiḥ |
Dative | vāpadaṇḍāya | vāpadaṇḍābhyām | vāpadaṇḍebhyaḥ |
Ablative | vāpadaṇḍāt | vāpadaṇḍābhyām | vāpadaṇḍebhyaḥ |
Genitive | vāpadaṇḍasya | vāpadaṇḍayoḥ | vāpadaṇḍānām |
Locative | vāpadaṇḍe | vāpadaṇḍayoḥ | vāpadaṇḍeṣu |