Declension table of ?vāpa

Deva

MasculineSingularDualPlural
Nominativevāpaḥ vāpau vāpāḥ
Vocativevāpa vāpau vāpāḥ
Accusativevāpam vāpau vāpān
Instrumentalvāpena vāpābhyām vāpaiḥ vāpebhiḥ
Dativevāpāya vāpābhyām vāpebhyaḥ
Ablativevāpāt vāpābhyām vāpebhyaḥ
Genitivevāpasya vāpayoḥ vāpānām
Locativevāpe vāpayoḥ vāpeṣu

Compound vāpa -

Adverb -vāpam -vāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria