Declension table of ?vāntikṛtā

Deva

FeminineSingularDualPlural
Nominativevāntikṛtā vāntikṛte vāntikṛtāḥ
Vocativevāntikṛte vāntikṛte vāntikṛtāḥ
Accusativevāntikṛtām vāntikṛte vāntikṛtāḥ
Instrumentalvāntikṛtayā vāntikṛtābhyām vāntikṛtābhiḥ
Dativevāntikṛtāyai vāntikṛtābhyām vāntikṛtābhyaḥ
Ablativevāntikṛtāyāḥ vāntikṛtābhyām vāntikṛtābhyaḥ
Genitivevāntikṛtāyāḥ vāntikṛtayoḥ vāntikṛtānām
Locativevāntikṛtāyām vāntikṛtayoḥ vāntikṛtāsu

Adverb -vāntikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria