Declension table of ?vāntībhāva

Deva

MasculineSingularDualPlural
Nominativevāntībhāvaḥ vāntībhāvau vāntībhāvāḥ
Vocativevāntībhāva vāntībhāvau vāntībhāvāḥ
Accusativevāntībhāvam vāntībhāvau vāntībhāvān
Instrumentalvāntībhāvena vāntībhāvābhyām vāntībhāvaiḥ vāntībhāvebhiḥ
Dativevāntībhāvāya vāntībhāvābhyām vāntībhāvebhyaḥ
Ablativevāntībhāvāt vāntībhāvābhyām vāntībhāvebhyaḥ
Genitivevāntībhāvasya vāntībhāvayoḥ vāntībhāvānām
Locativevāntībhāve vāntībhāvayoḥ vāntībhāveṣu

Compound vāntībhāva -

Adverb -vāntībhāvam -vāntībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria