Declension table of vāntidāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāntidā | vāntide | vāntidāḥ |
Vocative | vāntide | vāntide | vāntidāḥ |
Accusative | vāntidām | vāntide | vāntidāḥ |
Instrumental | vāntidayā | vāntidābhyām | vāntidābhiḥ |
Dative | vāntidāyai | vāntidābhyām | vāntidābhyaḥ |
Ablative | vāntidāyāḥ | vāntidābhyām | vāntidābhyaḥ |
Genitive | vāntidāyāḥ | vāntidayoḥ | vāntidānām |
Locative | vāntidāyām | vāntidayoḥ | vāntidāsu |